B 19-2 Bṛhatsaṃhitā
Manuscript culture infobox
Filmed in: B 19/2
Title: Bṛhatsaṃhitā
Dimensions: 30 x 4.5 cm x 193 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/162
Remarks:
Reel No. B 19-2
Inventory No. 13164
Title Bṛhatsaṃhitā
Remarks also known as Varāhamihirasaṃhitā
Author Varāha Mihira
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30.0 x 4.5 cm
Binding Hole one in centre left
Folios 139
Lines per Folio 6
Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 4/162
Manuscript Features
One Scattered folio from the beginning of the Śakunaśāstra appears on the exposure three.
Excerpts
Beginning
❖ oṃ namaḥ sūryāya ||
jayati jagataḥ prasūtir
viśvātmā sahakabhūṣaṇaṃ jagataḥ |
drutakanakasadṛśa-
daśaśatamayūṣamālārccitaḥ savitā ||
prathama munikathitam a///
valoṣṭhagranthavistarasyārthaṃ
nātilaghuvipularacanābhir
udyataḥ spaṣṭam abhi[[dhā]]naṃ ||
muniviracitam idam iti
yaccirantanaṃ ⟪sā⟫ sādhumanujagrathitaṃ |
///rthe kṣarabhedād
aputrake kā viśeṣoktiḥ || (fol. 1v1–3)
End
vinihanti tameva karma
tadvaitālīyam iha yathākṛtaṃ ||
sāsthityam avekṣya yo grahebhyaḥ
kāle prakramaṇaṃ karoti rājā |
anutāpi sapauruṣeṇa vṛttas
tasyopacchandasatasya pāti pāraṃ || || (fol. 193v4–5)
Sub-colophon
ity āryavarāhamihirasya [kṛ]tau saṃhitāyāṃ grahagocari(!) aṣṭanavatitamaḥ || ❁ ||
pūrvvācāryagranthe-
notsṛṣṭa kurvatā mayā śāstraṃ |
(mānyakalākṣidañ ca)
prayatadhvaṃ kāmataḥ sujanāḥ ||
atha (fol. 193v5–6)
Microfilm Details
Reel No. B 19/2
Date of Filming 09-09-1970
Exposures 201
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-11-2009