B 19-2 Bṛhatsaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: B 19/2
Title: Bṛhatsaṃhitā
Dimensions: 30 x 4.5 cm x 193 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/162
Remarks:


Reel No. B 19-2

Inventory No. 13164

Title Bṛhatsaṃhitā

Remarks also known as Varāhamihirasaṃhitā

Author Varāha Mihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.0 x 4.5 cm

Binding Hole one in centre left

Folios 139

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/162

Manuscript Features

One Scattered folio from the beginning of the Śakunaśāstra appears on the exposure three.

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

jayati jagataḥ prasūtir

viśvātmā sahakabhūṣaṇaṃ jagataḥ |

drutakanakasadṛśa-

daśaśatamayūṣamālārccitaḥ savitā ||

prathama munikathitam a///

valoṣṭhagranthavistarasyārthaṃ

nātilaghuvipularacanābhir

udyataḥ spaṣṭam abhi[[dhā]]naṃ ||

muniviracitam idam iti

yaccirantanaṃ ⟪sā⟫ sādhumanujagrathitaṃ |

///rthe kṣarabhedād

aputrake kā viśeṣoktiḥ || (fol. 1v1–3)

End

vinihanti tameva karma

tadvaitālīyam iha yathākṛtaṃ ||

sāsthityam avekṣya yo grahebhyaḥ

kāle prakramaṇaṃ karoti rājā |

anutāpi sapauruṣeṇa vṛttas

tasyopacchandasatasya pāti pāraṃ || || (fol. 193v4–5)

Sub-colophon

ity āryavarāhamihirasya [kṛ]tau saṃhitāyāṃ grahagocari(!) aṣṭanavatitamaḥ || ❁ ||

pūrvvācāryagranthe-

notsṛṣṭa kurvatā mayā śāstraṃ |

(mānyakalākṣidañ ca)

prayatadhvaṃ kāmataḥ sujanāḥ ||

atha (fol. 193v5–6)

Microfilm Details

Reel No. B 19/2

Date of Filming 09-09-1970

Exposures 201

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2009